अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिषीष्ट
अभिक्लिन्दिषीयास्ताम्
अभिक्लिन्दिषीरन्
मध्यम
अभिक्लिन्दिषीष्ठाः
अभिक्लिन्दिषीयास्थाम्
अभिक्लिन्दिषीध्वम्
उत्तम
अभिक्लिन्दिषीय
अभिक्लिन्दिषीवहि
अभिक्लिन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिषीष्ट
अभिक्लिन्दिषीयास्ताम्
अभिक्लिन्दिषीरन्
मध्यम
अभिक्लिन्दिषीष्ठाः
अभिक्लिन्दिषीयास्थाम्
अभिक्लिन्दिषीध्वम्
उत्तम
अभिक्लिन्दिषीय
अभिक्लिन्दिषीवहि
अभिक्लिन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः