प्र + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचकञ्चे
प्रचकञ्चाते
प्रचकञ्चिरे
मध्यम
प्रचकञ्चिषे
प्रचकञ्चाथे
प्रचकञ्चिध्वे
उत्तम
प्रचकञ्चे
प्रचकञ्चिवहे
प्रचकञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचकञ्चे
प्रचकञ्चाते
प्रचकञ्चिरे
मध्यम
प्रचकञ्चिषे
प्रचकञ्चाथे
प्रचकञ्चिध्वे
उत्तम
प्रचकञ्चे
प्रचकञ्चिवहे
प्रचकञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः