अव + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचकञ्चे
अवचकञ्चाते
अवचकञ्चिरे
मध्यम
अवचकञ्चिषे
अवचकञ्चाथे
अवचकञ्चिध्वे
उत्तम
अवचकञ्चे
अवचकञ्चिवहे
अवचकञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचकञ्चे
अवचकञ्चाते
अवचकञ्चिरे
मध्यम
अवचकञ्चिषे
अवचकञ्चाथे
अवचकञ्चिध्वे
उत्तम
अवचकञ्चे
अवचकञ्चिवहे
अवचकञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः