उप + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकञ्चे
उपचकञ्चाते
उपचकञ्चिरे
मध्यम
उपचकञ्चिषे
उपचकञ्चाथे
उपचकञ्चिध्वे
उत्तम
उपचकञ्चे
उपचकञ्चिवहे
उपचकञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकञ्चे
उपचकञ्चाते
उपचकञ्चिरे
मध्यम
उपचकञ्चिषे
उपचकञ्चाथे
उपचकञ्चिध्वे
उत्तम
उपचकञ्चे
उपचकञ्चिवहे
उपचकञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः