प्रति + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्वादेत
प्रतिस्वादेयाताम्
प्रतिस्वादेरन्
मध्यम
प्रतिस्वादेथाः
प्रतिस्वादेयाथाम्
प्रतिस्वादेध्वम्
उत्तम
प्रतिस्वादेय
प्रतिस्वादेवहि
प्रतिस्वादेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्वाद्येत
प्रतिस्वाद्येयाताम्
प्रतिस्वाद्येरन्
मध्यम
प्रतिस्वाद्येथाः
प्रतिस्वाद्येयाथाम्
प्रतिस्वाद्येध्वम्
उत्तम
प्रतिस्वाद्येय
प्रतिस्वाद्येवहि
प्रतिस्वाद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः