दुर् + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्वादेत / दुस्स्वादेत
दुःस्वादेयाताम् / दुस्स्वादेयाताम्
दुःस्वादेरन् / दुस्स्वादेरन्
मध्यम
दुःस्वादेथाः / दुस्स्वादेथाः
दुःस्वादेयाथाम् / दुस्स्वादेयाथाम्
दुःस्वादेध्वम् / दुस्स्वादेध्वम्
उत्तम
दुःस्वादेय / दुस्स्वादेय
दुःस्वादेवहि / दुस्स्वादेवहि
दुःस्वादेमहि / दुस्स्वादेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्वाद्येत / दुस्स्वाद्येत
दुःस्वाद्येयाताम् / दुस्स्वाद्येयाताम्
दुःस्वाद्येरन् / दुस्स्वाद्येरन्
मध्यम
दुःस्वाद्येथाः / दुस्स्वाद्येथाः
दुःस्वाद्येयाथाम् / दुस्स्वाद्येयाथाम्
दुःस्वाद्येध्वम् / दुस्स्वाद्येध्वम्
उत्तम
दुःस्वाद्येय / दुस्स्वाद्येय
दुःस्वाद्येवहि / दुस्स्वाद्येवहि
दुःस्वाद्येमहि / दुस्स्वाद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः