निस् + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वादेत / निस्स्वादेत
निःस्वादेयाताम् / निस्स्वादेयाताम्
निःस्वादेरन् / निस्स्वादेरन्
मध्यम
निःस्वादेथाः / निस्स्वादेथाः
निःस्वादेयाथाम् / निस्स्वादेयाथाम्
निःस्वादेध्वम् / निस्स्वादेध्वम्
उत्तम
निःस्वादेय / निस्स्वादेय
निःस्वादेवहि / निस्स्वादेवहि
निःस्वादेमहि / निस्स्वादेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वाद्येत / निस्स्वाद्येत
निःस्वाद्येयाताम् / निस्स्वाद्येयाताम्
निःस्वाद्येरन् / निस्स्वाद्येरन्
मध्यम
निःस्वाद्येथाः / निस्स्वाद्येथाः
निःस्वाद्येयाथाम् / निस्स्वाद्येयाथाम्
निःस्वाद्येध्वम् / निस्स्वाद्येध्वम्
उत्तम
निःस्वाद्येय / निस्स्वाद्येय
निःस्वाद्येवहि / निस्स्वाद्येवहि
निःस्वाद्येमहि / निस्स्वाद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः