प्रति + स्वद् धातुरूपाणि - लुट् लकारः

ष्वदँ आस्वादने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्वदिता
प्रतिस्वदितारौ
प्रतिस्वदितारः
मध्यम
प्रतिस्वदितासे
प्रतिस्वदितासाथे
प्रतिस्वदिताध्वे
उत्तम
प्रतिस्वदिताहे
प्रतिस्वदितास्वहे
प्रतिस्वदितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्वदिता
प्रतिस्वदितारौ
प्रतिस्वदितारः
मध्यम
प्रतिस्वदितासे
प्रतिस्वदितासाथे
प्रतिस्वदिताध्वे
उत्तम
प्रतिस्वदिताहे
प्रतिस्वदितास्वहे
प्रतिस्वदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः