निस् + स्वद् धातुरूपाणि - लुट् लकारः

ष्वदँ आस्वादने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदिता / निस्स्वदिता
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदितारः / निस्स्वदितारः
मध्यम
निःस्वदितासे / निस्स्वदितासे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदिताध्वे / निस्स्वदिताध्वे
उत्तम
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदितास्महे / निस्स्वदितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदिता / निस्स्वदिता
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदितारः / निस्स्वदितारः
मध्यम
निःस्वदितासे / निस्स्वदितासे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदिताध्वे / निस्स्वदिताध्वे
उत्तम
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदितास्महे / निस्स्वदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः