दुस् + स्वद् धातुरूपाणि - लुट् लकारः

ष्वदँ आस्वादने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्वदिता / दुस्स्वदिता
दुःस्वदितारौ / दुस्स्वदितारौ
दुःस्वदितारः / दुस्स्वदितारः
मध्यम
दुःस्वदितासे / दुस्स्वदितासे
दुःस्वदितासाथे / दुस्स्वदितासाथे
दुःस्वदिताध्वे / दुस्स्वदिताध्वे
उत्तम
दुःस्वदिताहे / दुस्स्वदिताहे
दुःस्वदितास्वहे / दुस्स्वदितास्वहे
दुःस्वदितास्महे / दुस्स्वदितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्वदिता / दुस्स्वदिता
दुःस्वदितारौ / दुस्स्वदितारौ
दुःस्वदितारः / दुस्स्वदितारः
मध्यम
दुःस्वदितासे / दुस्स्वदितासे
दुःस्वदितासाथे / दुस्स्वदितासाथे
दुःस्वदिताध्वे / दुस्स्वदिताध्वे
उत्तम
दुःस्वदिताहे / दुस्स्वदिताहे
दुःस्वदितास्वहे / दुस्स्वदितास्वहे
दुःस्वदितास्महे / दुस्स्वदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः