प्रति + श्लाघ् धातुरूपाणि - लुट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लाघिता
प्रतिश्लाघितारौ
प्रतिश्लाघितारः
मध्यम
प्रतिश्लाघितासे
प्रतिश्लाघितासाथे
प्रतिश्लाघिताध्वे
उत्तम
प्रतिश्लाघिताहे
प्रतिश्लाघितास्वहे
प्रतिश्लाघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लाघिता
प्रतिश्लाघितारौ
प्रतिश्लाघितारः
मध्यम
प्रतिश्लाघितासे
प्रतिश्लाघितासाथे
प्रतिश्लाघिताध्वे
उत्तम
प्रतिश्लाघिताहे
प्रतिश्लाघितास्वहे
प्रतिश्लाघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः