उत् + श्लाघ् धातुरूपाणि - लुट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाघिता / उच्श्लाघिता
उच्छ्लाघितारौ / उच्श्लाघितारौ
उच्छ्लाघितारः / उच्श्लाघितारः
मध्यम
उच्छ्लाघितासे / उच्श्लाघितासे
उच्छ्लाघितासाथे / उच्श्लाघितासाथे
उच्छ्लाघिताध्वे / उच्श्लाघिताध्वे
उत्तम
उच्छ्लाघिताहे / उच्श्लाघिताहे
उच्छ्लाघितास्वहे / उच्श्लाघितास्वहे
उच्छ्लाघितास्महे / उच्श्लाघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाघिता / उच्श्लाघिता
उच्छ्लाघितारौ / उच्श्लाघितारौ
उच्छ्लाघितारः / उच्श्लाघितारः
मध्यम
उच्छ्लाघितासे / उच्श्लाघितासे
उच्छ्लाघितासाथे / उच्श्लाघितासाथे
उच्छ्लाघिताध्वे / उच्श्लाघिताध्वे
उत्तम
उच्छ्लाघिताहे / उच्श्लाघिताहे
उच्छ्लाघितास्वहे / उच्श्लाघितास्वहे
उच्छ्लाघितास्महे / उच्श्लाघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः