निर् + श्लाघ् धातुरूपाणि - लुट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लाघिता / निश्श्लाघिता
निःश्लाघितारौ / निश्श्लाघितारौ
निःश्लाघितारः / निश्श्लाघितारः
मध्यम
निःश्लाघितासे / निश्श्लाघितासे
निःश्लाघितासाथे / निश्श्लाघितासाथे
निःश्लाघिताध्वे / निश्श्लाघिताध्वे
उत्तम
निःश्लाघिताहे / निश्श्लाघिताहे
निःश्लाघितास्वहे / निश्श्लाघितास्वहे
निःश्लाघितास्महे / निश्श्लाघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लाघिता / निश्श्लाघिता
निःश्लाघितारौ / निश्श्लाघितारौ
निःश्लाघितारः / निश्श्लाघितारः
मध्यम
निःश्लाघितासे / निश्श्लाघितासे
निःश्लाघितासाथे / निश्श्लाघितासाथे
निःश्लाघिताध्वे / निश्श्लाघिताध्वे
उत्तम
निःश्लाघिताहे / निश्श्लाघिताहे
निःश्लाघितास्वहे / निश्श्लाघितास्वहे
निःश्लाघितास्महे / निश्श्लाघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः