प्रति + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिशीकिषीष्ट
प्रतिशीकिषीयास्ताम्
प्रतिशीकिषीरन्
मध्यम
प्रतिशीकिषीष्ठाः
प्रतिशीकिषीयास्थाम्
प्रतिशीकिषीध्वम्
उत्तम
प्रतिशीकिषीय
प्रतिशीकिषीवहि
प्रतिशीकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिशीकिषीष्ट
प्रतिशीकिषीयास्ताम्
प्रतिशीकिषीरन्
मध्यम
प्रतिशीकिषीष्ठाः
प्रतिशीकिषीयास्थाम्
प्रतिशीकिषीध्वम्
उत्तम
प्रतिशीकिषीय
प्रतिशीकिषीवहि
प्रतिशीकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः