निर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशीकिषीष्ट / निश्शीकिषीष्ट
निःशीकिषीयास्ताम् / निश्शीकिषीयास्ताम्
निःशीकिषीरन् / निश्शीकिषीरन्
मध्यम
निःशीकिषीष्ठाः / निश्शीकिषीष्ठाः
निःशीकिषीयास्थाम् / निश्शीकिषीयास्थाम्
निःशीकिषीध्वम् / निश्शीकिषीध्वम्
उत्तम
निःशीकिषीय / निश्शीकिषीय
निःशीकिषीवहि / निश्शीकिषीवहि
निःशीकिषीमहि / निश्शीकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशीकिषीष्ट / निश्शीकिषीष्ट
निःशीकिषीयास्ताम् / निश्शीकिषीयास्ताम्
निःशीकिषीरन् / निश्शीकिषीरन्
मध्यम
निःशीकिषीष्ठाः / निश्शीकिषीष्ठाः
निःशीकिषीयास्थाम् / निश्शीकिषीयास्थाम्
निःशीकिषीध्वम् / निश्शीकिषीध्वम्
उत्तम
निःशीकिषीय / निश्शीकिषीय
निःशीकिषीवहि / निश्शीकिषीवहि
निःशीकिषीमहि / निश्शीकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः