उत् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छीकिषीष्ट / उच्शीकिषीष्ट
उच्छीकिषीयास्ताम् / उच्शीकिषीयास्ताम्
उच्छीकिषीरन् / उच्शीकिषीरन्
मध्यम
उच्छीकिषीष्ठाः / उच्शीकिषीष्ठाः
उच्छीकिषीयास्थाम् / उच्शीकिषीयास्थाम्
उच्छीकिषीध्वम् / उच्शीकिषीध्वम्
उत्तम
उच्छीकिषीय / उच्शीकिषीय
उच्छीकिषीवहि / उच्शीकिषीवहि
उच्छीकिषीमहि / उच्शीकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छीकिषीष्ट / उच्शीकिषीष्ट
उच्छीकिषीयास्ताम् / उच्शीकिषीयास्ताम्
उच्छीकिषीरन् / उच्शीकिषीरन्
मध्यम
उच्छीकिषीष्ठाः / उच्शीकिषीष्ठाः
उच्छीकिषीयास्थाम् / उच्शीकिषीयास्थाम्
उच्छीकिषीध्वम् / उच्शीकिषीध्वम्
उत्तम
उच्छीकिषीय / उच्शीकिषीय
उच्छीकिषीवहि / उच्शीकिषीवहि
उच्छीकिषीमहि / उच्शीकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः