परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिषीष्ट
परिश्विन्दिषीयास्ताम्
परिश्विन्दिषीरन्
मध्यम
परिश्विन्दिषीष्ठाः
परिश्विन्दिषीयास्थाम्
परिश्विन्दिषीध्वम्
उत्तम
परिश्विन्दिषीय
परिश्विन्दिषीवहि
परिश्विन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिषीष्ट
परिश्विन्दिषीयास्ताम्
परिश्विन्दिषीरन्
मध्यम
परिश्विन्दिषीष्ठाः
परिश्विन्दिषीयास्थाम्
परिश्विन्दिषीध्वम्
उत्तम
परिश्विन्दिषीय
परिश्विन्दिषीवहि
परिश्विन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः