उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
मध्यम
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उत्तम
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
मध्यम
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उत्तम
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः