निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिषीष्ट / निश्श्विन्दिषीष्ट
निःश्विन्दिषीयास्ताम् / निश्श्विन्दिषीयास्ताम्
निःश्विन्दिषीरन् / निश्श्विन्दिषीरन्
मध्यम
निःश्विन्दिषीष्ठाः / निश्श्विन्दिषीष्ठाः
निःश्विन्दिषीयास्थाम् / निश्श्विन्दिषीयास्थाम्
निःश्विन्दिषीध्वम् / निश्श्विन्दिषीध्वम्
उत्तम
निःश्विन्दिषीय / निश्श्विन्दिषीय
निःश्विन्दिषीवहि / निश्श्विन्दिषीवहि
निःश्विन्दिषीमहि / निश्श्विन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिषीष्ट / निश्श्विन्दिषीष्ट
निःश्विन्दिषीयास्ताम् / निश्श्विन्दिषीयास्ताम्
निःश्विन्दिषीरन् / निश्श्विन्दिषीरन्
मध्यम
निःश्विन्दिषीष्ठाः / निश्श्विन्दिषीष्ठाः
निःश्विन्दिषीयास्थाम् / निश्श्विन्दिषीयास्थाम्
निःश्विन्दिषीध्वम् / निश्श्विन्दिषीध्वम्
उत्तम
निःश्विन्दिषीय / निश्श्विन्दिषीय
निःश्विन्दिषीवहि / निश्श्विन्दिषीवहि
निःश्विन्दिषीमहि / निश्श्विन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः