नि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निह्रादिषीष्ट
निह्रादिषीयास्ताम्
निह्रादिषीरन्
मध्यम
निह्रादिषीष्ठाः
निह्रादिषीयास्थाम्
निह्रादिषीध्वम्
उत्तम
निह्रादिषीय
निह्रादिषीवहि
निह्रादिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निह्रादिषीष्ट
निह्रादिषीयास्ताम्
निह्रादिषीरन्
मध्यम
निह्रादिषीष्ठाः
निह्रादिषीयास्थाम्
निह्रादिषीध्वम्
उत्तम
निह्रादिषीय
निह्रादिषीवहि
निह्रादिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः