निर् + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिषीष्ट
निर्ह्रादिषीयास्ताम्
निर्ह्रादिषीरन्
मध्यम
निर्ह्रादिषीष्ठाः
निर्ह्रादिषीयास्थाम्
निर्ह्रादिषीध्वम्
उत्तम
निर्ह्रादिषीय
निर्ह्रादिषीवहि
निर्ह्रादिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिषीष्ट
निर्ह्रादिषीयास्ताम्
निर्ह्रादिषीरन्
मध्यम
निर्ह्रादिषीष्ठाः
निर्ह्रादिषीयास्थाम्
निर्ह्रादिषीध्वम्
उत्तम
निर्ह्रादिषीय
निर्ह्रादिषीवहि
निर्ह्रादिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः