अभि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिह्रादिषीष्ट
अभिह्रादिषीयास्ताम्
अभिह्रादिषीरन्
मध्यम
अभिह्रादिषीष्ठाः
अभिह्रादिषीयास्थाम्
अभिह्रादिषीध्वम्
उत्तम
अभिह्रादिषीय
अभिह्रादिषीवहि
अभिह्रादिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिह्रादिषीष्ट
अभिह्रादिषीयास्ताम्
अभिह्रादिषीरन्
मध्यम
अभिह्रादिषीष्ठाः
अभिह्रादिषीयास्थाम्
अभिह्रादिषीध्वम्
उत्तम
अभिह्रादिषीय
अभिह्रादिषीवहि
अभिह्रादिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः