निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रोकेत / निस्स्रोकेत
निःस्रोकेयाताम् / निस्स्रोकेयाताम्
निःस्रोकेरन् / निस्स्रोकेरन्
मध्यम
निःस्रोकेथाः / निस्स्रोकेथाः
निःस्रोकेयाथाम् / निस्स्रोकेयाथाम्
निःस्रोकेध्वम् / निस्स्रोकेध्वम्
उत्तम
निःस्रोकेय / निस्स्रोकेय
निःस्रोकेवहि / निस्स्रोकेवहि
निःस्रोकेमहि / निस्स्रोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रोक्येत / निस्स्रोक्येत
निःस्रोक्येयाताम् / निस्स्रोक्येयाताम्
निःस्रोक्येरन् / निस्स्रोक्येरन्
मध्यम
निःस्रोक्येथाः / निस्स्रोक्येथाः
निःस्रोक्येयाथाम् / निस्स्रोक्येयाथाम्
निःस्रोक्येध्वम् / निस्स्रोक्येध्वम्
उत्तम
निःस्रोक्येय / निस्स्रोक्येय
निःस्रोक्येवहि / निस्स्रोक्येवहि
निःस्रोक्येमहि / निस्स्रोक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः