उप + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपस्रोकेत
उपस्रोकेयाताम्
उपस्रोकेरन्
मध्यम
उपस्रोकेथाः
उपस्रोकेयाथाम्
उपस्रोकेध्वम्
उत्तम
उपस्रोकेय
उपस्रोकेवहि
उपस्रोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपस्रोक्येत
उपस्रोक्येयाताम्
उपस्रोक्येरन्
मध्यम
उपस्रोक्येथाः
उपस्रोक्येयाथाम्
उपस्रोक्येध्वम्
उत्तम
उपस्रोक्येय
उपस्रोक्येवहि
उपस्रोक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः