दुर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रोकेत / दुस्स्रोकेत
दुःस्रोकेयाताम् / दुस्स्रोकेयाताम्
दुःस्रोकेरन् / दुस्स्रोकेरन्
मध्यम
दुःस्रोकेथाः / दुस्स्रोकेथाः
दुःस्रोकेयाथाम् / दुस्स्रोकेयाथाम्
दुःस्रोकेध्वम् / दुस्स्रोकेध्वम्
उत्तम
दुःस्रोकेय / दुस्स्रोकेय
दुःस्रोकेवहि / दुस्स्रोकेवहि
दुःस्रोकेमहि / दुस्स्रोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रोक्येत / दुस्स्रोक्येत
दुःस्रोक्येयाताम् / दुस्स्रोक्येयाताम्
दुःस्रोक्येरन् / दुस्स्रोक्येरन्
मध्यम
दुःस्रोक्येथाः / दुस्स्रोक्येथाः
दुःस्रोक्येयाथाम् / दुस्स्रोक्येयाथाम्
दुःस्रोक्येध्वम् / दुस्स्रोक्येध्वम्
उत्तम
दुःस्रोक्येय / दुस्स्रोक्येय
दुःस्रोक्येवहि / दुस्स्रोक्येवहि
दुःस्रोक्येमहि / दुस्स्रोक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः