निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेकताम् / निस्स्रेकताम्
निःस्रेकेताम् / निस्स्रेकेताम्
निःस्रेकन्ताम् / निस्स्रेकन्ताम्
मध्यम
निःस्रेकस्व / निस्स्रेकस्व
निःस्रेकेथाम् / निस्स्रेकेथाम्
निःस्रेकध्वम् / निस्स्रेकध्वम्
उत्तम
निःस्रेकै / निस्स्रेकै
निःस्रेकावहै / निस्स्रेकावहै
निःस्रेकामहै / निस्स्रेकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेक्यताम् / निस्स्रेक्यताम्
निःस्रेक्येताम् / निस्स्रेक्येताम्
निःस्रेक्यन्ताम् / निस्स्रेक्यन्ताम्
मध्यम
निःस्रेक्यस्व / निस्स्रेक्यस्व
निःस्रेक्येथाम् / निस्स्रेक्येथाम्
निःस्रेक्यध्वम् / निस्स्रेक्यध्वम्
उत्तम
निःस्रेक्यै / निस्स्रेक्यै
निःस्रेक्यावहै / निस्स्रेक्यावहै
निःस्रेक्यामहै / निस्स्रेक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः