दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेकताम् / दुस्स्रेकताम्
दुःस्रेकेताम् / दुस्स्रेकेताम्
दुःस्रेकन्ताम् / दुस्स्रेकन्ताम्
मध्यम
दुःस्रेकस्व / दुस्स्रेकस्व
दुःस्रेकेथाम् / दुस्स्रेकेथाम्
दुःस्रेकध्वम् / दुस्स्रेकध्वम्
उत्तम
दुःस्रेकै / दुस्स्रेकै
दुःस्रेकावहै / दुस्स्रेकावहै
दुःस्रेकामहै / दुस्स्रेकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेक्यताम् / दुस्स्रेक्यताम्
दुःस्रेक्येताम् / दुस्स्रेक्येताम्
दुःस्रेक्यन्ताम् / दुस्स्रेक्यन्ताम्
मध्यम
दुःस्रेक्यस्व / दुस्स्रेक्यस्व
दुःस्रेक्येथाम् / दुस्स्रेक्येथाम्
दुःस्रेक्यध्वम् / दुस्स्रेक्यध्वम्
उत्तम
दुःस्रेक्यै / दुस्स्रेक्यै
दुःस्रेक्यावहै / दुस्स्रेक्यावहै
दुःस्रेक्यामहै / दुस्स्रेक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः