निर् + स्पर्ध् धातुरूपाणि - आशीर्लिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धिषीष्ट / निःस्पर्धिषीष्ट / निस्स्पर्धिषीष्ट
निस्पर्धिषीयास्ताम् / निःस्पर्धिषीयास्ताम् / निस्स्पर्धिषीयास्ताम्
निस्पर्धिषीरन् / निःस्पर्धिषीरन् / निस्स्पर्धिषीरन्
मध्यम
निस्पर्धिषीष्ठाः / निःस्पर्धिषीष्ठाः / निस्स्पर्धिषीष्ठाः
निस्पर्धिषीयास्थाम् / निःस्पर्धिषीयास्थाम् / निस्स्पर्धिषीयास्थाम्
निस्पर्धिषीध्वम् / निःस्पर्धिषीध्वम् / निस्स्पर्धिषीध्वम्
उत्तम
निस्पर्धिषीय / निःस्पर्धिषीय / निस्स्पर्धिषीय
निस्पर्धिषीवहि / निःस्पर्धिषीवहि / निस्स्पर्धिषीवहि
निस्पर्धिषीमहि / निःस्पर्धिषीमहि / निस्स्पर्धिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धिषीष्ट / निःस्पर्धिषीष्ट / निस्स्पर्धिषीष्ट
निस्पर्धिषीयास्ताम् / निःस्पर्धिषीयास्ताम् / निस्स्पर्धिषीयास्ताम्
निस्पर्धिषीरन् / निःस्पर्धिषीरन् / निस्स्पर्धिषीरन्
मध्यम
निस्पर्धिषीष्ठाः / निःस्पर्धिषीष्ठाः / निस्स्पर्धिषीष्ठाः
निस्पर्धिषीयास्थाम् / निःस्पर्धिषीयास्थाम् / निस्स्पर्धिषीयास्थाम्
निस्पर्धिषीध्वम् / निःस्पर्धिषीध्वम् / निस्स्पर्धिषीध्वम्
उत्तम
निस्पर्धिषीय / निःस्पर्धिषीय / निस्स्पर्धिषीय
निस्पर्धिषीवहि / निःस्पर्धिषीवहि / निस्स्पर्धिषीवहि
निस्पर्धिषीमहि / निःस्पर्धिषीमहि / निस्स्पर्धिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः