अपि + स्पर्ध् धातुरूपाणि - आशीर्लिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिषीष्ट
अपिस्पर्धिषीयास्ताम्
अपिस्पर्धिषीरन्
मध्यम
अपिस्पर्धिषीष्ठाः
अपिस्पर्धिषीयास्थाम्
अपिस्पर्धिषीध्वम्
उत्तम
अपिस्पर्धिषीय
अपिस्पर्धिषीवहि
अपिस्पर्धिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिषीष्ट
अपिस्पर्धिषीयास्ताम्
अपिस्पर्धिषीरन्
मध्यम
अपिस्पर्धिषीष्ठाः
अपिस्पर्धिषीयास्थाम्
अपिस्पर्धिषीध्वम्
उत्तम
अपिस्पर्धिषीय
अपिस्पर्धिषीवहि
अपिस्पर्धिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः