अधि + स्पर्ध् धातुरूपाणि - आशीर्लिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिषीष्ट
अधिस्पर्धिषीयास्ताम्
अधिस्पर्धिषीरन्
मध्यम
अधिस्पर्धिषीष्ठाः
अधिस्पर्धिषीयास्थाम्
अधिस्पर्धिषीध्वम्
उत्तम
अधिस्पर्धिषीय
अधिस्पर्धिषीवहि
अधिस्पर्धिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिषीष्ट
अधिस्पर्धिषीयास्ताम्
अधिस्पर्धिषीरन्
मध्यम
अधिस्पर्धिषीष्ठाः
अधिस्पर्धिषीयास्थाम्
अधिस्पर्धिषीध्वम्
उत्तम
अधिस्पर्धिषीय
अधिस्पर्धिषीवहि
अधिस्पर्धिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः