निर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशीकते / निश्शीकते
निःशीकेते / निश्शीकेते
निःशीकन्ते / निश्शीकन्ते
मध्यम
निःशीकसे / निश्शीकसे
निःशीकेथे / निश्शीकेथे
निःशीकध्वे / निश्शीकध्वे
उत्तम
निःशीके / निश्शीके
निःशीकावहे / निश्शीकावहे
निःशीकामहे / निश्शीकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशीक्यते / निश्शीक्यते
निःशीक्येते / निश्शीक्येते
निःशीक्यन्ते / निश्शीक्यन्ते
मध्यम
निःशीक्यसे / निश्शीक्यसे
निःशीक्येथे / निश्शीक्येथे
निःशीक्यध्वे / निश्शीक्यध्वे
उत्तम
निःशीक्ये / निश्शीक्ये
निःशीक्यावहे / निश्शीक्यावहे
निःशीक्यामहे / निश्शीक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः