उत् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छीकते / उच्शीकते
उच्छीकेते / उच्शीकेते
उच्छीकन्ते / उच्शीकन्ते
मध्यम
उच्छीकसे / उच्शीकसे
उच्छीकेथे / उच्शीकेथे
उच्छीकध्वे / उच्शीकध्वे
उत्तम
उच्छीके / उच्शीके
उच्छीकावहे / उच्शीकावहे
उच्छीकामहे / उच्शीकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छीक्यते / उच्शीक्यते
उच्छीक्येते / उच्शीक्येते
उच्छीक्यन्ते / उच्शीक्यन्ते
मध्यम
उच्छीक्यसे / उच्शीक्यसे
उच्छीक्येथे / उच्शीक्येथे
उच्छीक्यध्वे / उच्शीक्यध्वे
उत्तम
उच्छीक्ये / उच्शीक्ये
उच्छीक्यावहे / उच्शीक्यावहे
उच्छीक्यामहे / उच्शीक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः