दुस् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशीकते / दुश्शीकते
दुःशीकेते / दुश्शीकेते
दुःशीकन्ते / दुश्शीकन्ते
मध्यम
दुःशीकसे / दुश्शीकसे
दुःशीकेथे / दुश्शीकेथे
दुःशीकध्वे / दुश्शीकध्वे
उत्तम
दुःशीके / दुश्शीके
दुःशीकावहे / दुश्शीकावहे
दुःशीकामहे / दुश्शीकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशीक्यते / दुश्शीक्यते
दुःशीक्येते / दुश्शीक्येते
दुःशीक्यन्ते / दुश्शीक्यन्ते
मध्यम
दुःशीक्यसे / दुश्शीक्यसे
दुःशीक्येथे / दुश्शीक्येथे
दुःशीक्यध्वे / दुश्शीक्यध्वे
उत्तम
दुःशीक्ये / दुश्शीक्ये
दुःशीक्यावहे / दुश्शीक्यावहे
दुःशीक्यामहे / दुश्शीक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः