निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरवङ्गीत् / निरवङ्गीद्
निरवङ्गिष्टाम्
निरवङ्गिषुः
मध्यम
निरवङ्गीः
निरवङ्गिष्टम्
निरवङ्गिष्ट
उत्तम
निरवङ्गिषम्
निरवङ्गिष्व
निरवङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरवङ्गि
निरवङ्गिषाताम्
निरवङ्गिषत
मध्यम
निरवङ्गिष्ठाः
निरवङ्गिषाथाम्
निरवङ्गिढ्वम्
उत्तम
निरवङ्गिषि
निरवङ्गिष्वहि
निरवङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः