वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्गीत् / अवङ्गीद्
अवङ्गिष्टाम्
अवङ्गिषुः
मध्यम
अवङ्गीः
अवङ्गिष्टम्
अवङ्गिष्ट
उत्तम
अवङ्गिषम्
अवङ्गिष्व
अवङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवङ्गि
अवङ्गिषाताम्
अवङ्गिषत
मध्यम
अवङ्गिष्ठाः
अवङ्गिषाथाम्
अवङ्गिढ्वम्
उत्तम
अवङ्गिषि
अवङ्गिष्वहि
अवङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः