उत् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदवङ्गीत् / उदवङ्गीद्
उदवङ्गिष्टाम्
उदवङ्गिषुः
मध्यम
उदवङ्गीः
उदवङ्गिष्टम्
उदवङ्गिष्ट
उत्तम
उदवङ्गिषम्
उदवङ्गिष्व
उदवङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवङ्गि
उदवङ्गिषाताम्
उदवङ्गिषत
मध्यम
उदवङ्गिष्ठाः
उदवङ्गिषाथाम्
उदवङ्गिढ्वम्
उत्तम
उदवङ्गिषि
उदवङ्गिष्वहि
उदवङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः