निर् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरकङ्कत
निरकङ्केताम्
निरकङ्कन्त
मध्यम
निरकङ्कथाः
निरकङ्केथाम्
निरकङ्कध्वम्
उत्तम
निरकङ्के
निरकङ्कावहि
निरकङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरकङ्क्यत
निरकङ्क्येताम्
निरकङ्क्यन्त
मध्यम
निरकङ्क्यथाः
निरकङ्क्येथाम्
निरकङ्क्यध्वम्
उत्तम
निरकङ्क्ये
निरकङ्क्यावहि
निरकङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः