अनु + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वकङ्कत
अन्वकङ्केताम्
अन्वकङ्कन्त
मध्यम
अन्वकङ्कथाः
अन्वकङ्केथाम्
अन्वकङ्कध्वम्
उत्तम
अन्वकङ्के
अन्वकङ्कावहि
अन्वकङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वकङ्क्यत
अन्वकङ्क्येताम्
अन्वकङ्क्यन्त
मध्यम
अन्वकङ्क्यथाः
अन्वकङ्क्येथाम्
अन्वकङ्क्यध्वम्
उत्तम
अन्वकङ्क्ये
अन्वकङ्क्यावहि
अन्वकङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः