उत् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकङ्कत
उदकङ्केताम्
उदकङ्कन्त
मध्यम
उदकङ्कथाः
उदकङ्केथाम्
उदकङ्कध्वम्
उत्तम
उदकङ्के
उदकङ्कावहि
उदकङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकङ्क्यत
उदकङ्क्येताम्
उदकङ्क्यन्त
मध्यम
उदकङ्क्यथाः
उदकङ्क्येथाम्
उदकङ्क्यध्वम्
उत्तम
उदकङ्क्ये
उदकङ्क्यावहि
उदकङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः