नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनर्दत् / अनर्दद्
अनर्दताम्
अनर्दन्
मध्यम
अनर्दः
अनर्दतम्
अनर्दत
उत्तम
अनर्दम्
अनर्दाव
अनर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनर्द्यत
अनर्द्येताम्
अनर्द्यन्त
मध्यम
अनर्द्यथाः
अनर्द्येथाम्
अनर्द्यध्वम्
उत्तम
अनर्द्ये
अनर्द्यावहि
अनर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः