नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनर्दयत् / अनर्दयद्
अनर्दयताम्
अनर्दयन्
मध्यम
अनर्दयः
अनर्दयतम्
अनर्दयत
उत्तम
अनर्दयम्
अनर्दयाव
अनर्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनर्दयत
अनर्दयेताम्
अनर्दयन्त
मध्यम
अनर्दयथाः
अनर्दयेथाम्
अनर्दयध्वम्
उत्तम
अनर्दये
अनर्दयावहि
अनर्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनर्द्यत
अनर्द्येताम्
अनर्द्यन्त
मध्यम
अनर्द्यथाः
अनर्द्येथाम्
अनर्द्यध्वम्
उत्तम
अनर्द्ये
अनर्द्यावहि
अनर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः