निर् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरनर्दत् / निरनर्दद्
निरनर्दताम्
निरनर्दन्
मध्यम
निरनर्दः
निरनर्दतम्
निरनर्दत
उत्तम
निरनर्दम्
निरनर्दाव
निरनर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरनर्द्यत
निरनर्द्येताम्
निरनर्द्यन्त
मध्यम
निरनर्द्यथाः
निरनर्द्येथाम्
निरनर्द्यध्वम्
उत्तम
निरनर्द्ये
निरनर्द्यावहि
निरनर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः