त्वङ्ग् + सन् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्वङ्गिषाञ्चकार / तित्वङ्गिषांचकार / तित्वङ्गिषाम्बभूव / तित्वङ्गिषांबभूव / तित्वङ्गिषामास
तित्वङ्गिषाञ्चक्रतुः / तित्वङ्गिषांचक्रतुः / तित्वङ्गिषाम्बभूवतुः / तित्वङ्गिषांबभूवतुः / तित्वङ्गिषामासतुः
तित्वङ्गिषाञ्चक्रुः / तित्वङ्गिषांचक्रुः / तित्वङ्गिषाम्बभूवुः / तित्वङ्गिषांबभूवुः / तित्वङ्गिषामासुः
मध्यम
तित्वङ्गिषाञ्चकर्थ / तित्वङ्गिषांचकर्थ / तित्वङ्गिषाम्बभूविथ / तित्वङ्गिषांबभूविथ / तित्वङ्गिषामासिथ
तित्वङ्गिषाञ्चक्रथुः / तित्वङ्गिषांचक्रथुः / तित्वङ्गिषाम्बभूवथुः / तित्वङ्गिषांबभूवथुः / तित्वङ्गिषामासथुः
तित्वङ्गिषाञ्चक्र / तित्वङ्गिषांचक्र / तित्वङ्गिषाम्बभूव / तित्वङ्गिषांबभूव / तित्वङ्गिषामास
उत्तम
तित्वङ्गिषाञ्चकर / तित्वङ्गिषांचकर / तित्वङ्गिषाञ्चकार / तित्वङ्गिषांचकार / तित्वङ्गिषाम्बभूव / तित्वङ्गिषांबभूव / तित्वङ्गिषामास
तित्वङ्गिषाञ्चकृव / तित्वङ्गिषांचकृव / तित्वङ्गिषाम्बभूविव / तित्वङ्गिषांबभूविव / तित्वङ्गिषामासिव
तित्वङ्गिषाञ्चकृम / तित्वङ्गिषांचकृम / तित्वङ्गिषाम्बभूविम / तित्वङ्गिषांबभूविम / तित्वङ्गिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्वङ्गिषाञ्चक्रे / तित्वङ्गिषांचक्रे / तित्वङ्गिषाम्बभूवे / तित्वङ्गिषांबभूवे / तित्वङ्गिषामाहे
तित्वङ्गिषाञ्चक्राते / तित्वङ्गिषांचक्राते / तित्वङ्गिषाम्बभूवाते / तित्वङ्गिषांबभूवाते / तित्वङ्गिषामासाते
तित्वङ्गिषाञ्चक्रिरे / तित्वङ्गिषांचक्रिरे / तित्वङ्गिषाम्बभूविरे / तित्वङ्गिषांबभूविरे / तित्वङ्गिषामासिरे
मध्यम
तित्वङ्गिषाञ्चकृषे / तित्वङ्गिषांचकृषे / तित्वङ्गिषाम्बभूविषे / तित्वङ्गिषांबभूविषे / तित्वङ्गिषामासिषे
तित्वङ्गिषाञ्चक्राथे / तित्वङ्गिषांचक्राथे / तित्वङ्गिषाम्बभूवाथे / तित्वङ्गिषांबभूवाथे / तित्वङ्गिषामासाथे
तित्वङ्गिषाञ्चकृढ्वे / तित्वङ्गिषांचकृढ्वे / तित्वङ्गिषाम्बभूविध्वे / तित्वङ्गिषांबभूविध्वे / तित्वङ्गिषाम्बभूविढ्वे / तित्वङ्गिषांबभूविढ्वे / तित्वङ्गिषामासिध्वे
उत्तम
तित्वङ्गिषाञ्चक्रे / तित्वङ्गिषांचक्रे / तित्वङ्गिषाम्बभूवे / तित्वङ्गिषांबभूवे / तित्वङ्गिषामाहे
तित्वङ्गिषाञ्चकृवहे / तित्वङ्गिषांचकृवहे / तित्वङ्गिषाम्बभूविवहे / तित्वङ्गिषांबभूविवहे / तित्वङ्गिषामासिवहे
तित्वङ्गिषाञ्चकृमहे / तित्वङ्गिषांचकृमहे / तित्वङ्गिषाम्बभूविमहे / तित्वङ्गिषांबभूविमहे / तित्वङ्गिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः