त्वङ्ग् + णिच् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गयाञ्चकार / त्वङ्गयांचकार / त्वङ्गयाम्बभूव / त्वङ्गयांबभूव / त्वङ्गयामास
त्वङ्गयाञ्चक्रतुः / त्वङ्गयांचक्रतुः / त्वङ्गयाम्बभूवतुः / त्वङ्गयांबभूवतुः / त्वङ्गयामासतुः
त्वङ्गयाञ्चक्रुः / त्वङ्गयांचक्रुः / त्वङ्गयाम्बभूवुः / त्वङ्गयांबभूवुः / त्वङ्गयामासुः
मध्यम
त्वङ्गयाञ्चकर्थ / त्वङ्गयांचकर्थ / त्वङ्गयाम्बभूविथ / त्वङ्गयांबभूविथ / त्वङ्गयामासिथ
त्वङ्गयाञ्चक्रथुः / त्वङ्गयांचक्रथुः / त्वङ्गयाम्बभूवथुः / त्वङ्गयांबभूवथुः / त्वङ्गयामासथुः
त्वङ्गयाञ्चक्र / त्वङ्गयांचक्र / त्वङ्गयाम्बभूव / त्वङ्गयांबभूव / त्वङ्गयामास
उत्तम
त्वङ्गयाञ्चकर / त्वङ्गयांचकर / त्वङ्गयाञ्चकार / त्वङ्गयांचकार / त्वङ्गयाम्बभूव / त्वङ्गयांबभूव / त्वङ्गयामास
त्वङ्गयाञ्चकृव / त्वङ्गयांचकृव / त्वङ्गयाम्बभूविव / त्वङ्गयांबभूविव / त्वङ्गयामासिव
त्वङ्गयाञ्चकृम / त्वङ्गयांचकृम / त्वङ्गयाम्बभूविम / त्वङ्गयांबभूविम / त्वङ्गयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गयाञ्चक्रे / त्वङ्गयांचक्रे / त्वङ्गयाम्बभूव / त्वङ्गयांबभूव / त्वङ्गयामास
त्वङ्गयाञ्चक्राते / त्वङ्गयांचक्राते / त्वङ्गयाम्बभूवतुः / त्वङ्गयांबभूवतुः / त्वङ्गयामासतुः
त्वङ्गयाञ्चक्रिरे / त्वङ्गयांचक्रिरे / त्वङ्गयाम्बभूवुः / त्वङ्गयांबभूवुः / त्वङ्गयामासुः
मध्यम
त्वङ्गयाञ्चकृषे / त्वङ्गयांचकृषे / त्वङ्गयाम्बभूविथ / त्वङ्गयांबभूविथ / त्वङ्गयामासिथ
त्वङ्गयाञ्चक्राथे / त्वङ्गयांचक्राथे / त्वङ्गयाम्बभूवथुः / त्वङ्गयांबभूवथुः / त्वङ्गयामासथुः
त्वङ्गयाञ्चकृढ्वे / त्वङ्गयांचकृढ्वे / त्वङ्गयाम्बभूव / त्वङ्गयांबभूव / त्वङ्गयामास
उत्तम
त्वङ्गयाञ्चक्रे / त्वङ्गयांचक्रे / त्वङ्गयाम्बभूव / त्वङ्गयांबभूव / त्वङ्गयामास
त्वङ्गयाञ्चकृवहे / त्वङ्गयांचकृवहे / त्वङ्गयाम्बभूविव / त्वङ्गयांबभूविव / त्वङ्गयामासिव
त्वङ्गयाञ्चकृमहे / त्वङ्गयांचकृमहे / त्वङ्गयाम्बभूविम / त्वङ्गयांबभूविम / त्वङ्गयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गयाञ्चक्रे / त्वङ्गयांचक्रे / त्वङ्गयाम्बभूवे / त्वङ्गयांबभूवे / त्वङ्गयामाहे
त्वङ्गयाञ्चक्राते / त्वङ्गयांचक्राते / त्वङ्गयाम्बभूवाते / त्वङ्गयांबभूवाते / त्वङ्गयामासाते
त्वङ्गयाञ्चक्रिरे / त्वङ्गयांचक्रिरे / त्वङ्गयाम्बभूविरे / त्वङ्गयांबभूविरे / त्वङ्गयामासिरे
मध्यम
त्वङ्गयाञ्चकृषे / त्वङ्गयांचकृषे / त्वङ्गयाम्बभूविषे / त्वङ्गयांबभूविषे / त्वङ्गयामासिषे
त्वङ्गयाञ्चक्राथे / त्वङ्गयांचक्राथे / त्वङ्गयाम्बभूवाथे / त्वङ्गयांबभूवाथे / त्वङ्गयामासाथे
त्वङ्गयाञ्चकृढ्वे / त्वङ्गयांचकृढ्वे / त्वङ्गयाम्बभूविध्वे / त्वङ्गयांबभूविध्वे / त्वङ्गयाम्बभूविढ्वे / त्वङ्गयांबभूविढ्वे / त्वङ्गयामासिध्वे
उत्तम
त्वङ्गयाञ्चक्रे / त्वङ्गयांचक्रे / त्वङ्गयाम्बभूवे / त्वङ्गयांबभूवे / त्वङ्गयामाहे
त्वङ्गयाञ्चकृवहे / त्वङ्गयांचकृवहे / त्वङ्गयाम्बभूविवहे / त्वङ्गयांबभूविवहे / त्वङ्गयामासिवहे
त्वङ्गयाञ्चकृमहे / त्वङ्गयांचकृमहे / त्वङ्गयाम्बभूविमहे / त्वङ्गयांबभूविमहे / त्वङ्गयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः