त्वङ्ग् + णिच्+सन् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्वङ्गयिषाञ्चकार / तित्वङ्गयिषांचकार / तित्वङ्गयिषाम्बभूव / तित्वङ्गयिषांबभूव / तित्वङ्गयिषामास
तित्वङ्गयिषाञ्चक्रतुः / तित्वङ्गयिषांचक्रतुः / तित्वङ्गयिषाम्बभूवतुः / तित्वङ्गयिषांबभूवतुः / तित्वङ्गयिषामासतुः
तित्वङ्गयिषाञ्चक्रुः / तित्वङ्गयिषांचक्रुः / तित्वङ्गयिषाम्बभूवुः / तित्वङ्गयिषांबभूवुः / तित्वङ्गयिषामासुः
मध्यम
तित्वङ्गयिषाञ्चकर्थ / तित्वङ्गयिषांचकर्थ / तित्वङ्गयिषाम्बभूविथ / तित्वङ्गयिषांबभूविथ / तित्वङ्गयिषामासिथ
तित्वङ्गयिषाञ्चक्रथुः / तित्वङ्गयिषांचक्रथुः / तित्वङ्गयिषाम्बभूवथुः / तित्वङ्गयिषांबभूवथुः / तित्वङ्गयिषामासथुः
तित्वङ्गयिषाञ्चक्र / तित्वङ्गयिषांचक्र / तित्वङ्गयिषाम्बभूव / तित्वङ्गयिषांबभूव / तित्वङ्गयिषामास
उत्तम
तित्वङ्गयिषाञ्चकर / तित्वङ्गयिषांचकर / तित्वङ्गयिषाञ्चकार / तित्वङ्गयिषांचकार / तित्वङ्गयिषाम्बभूव / तित्वङ्गयिषांबभूव / तित्वङ्गयिषामास
तित्वङ्गयिषाञ्चकृव / तित्वङ्गयिषांचकृव / तित्वङ्गयिषाम्बभूविव / तित्वङ्गयिषांबभूविव / तित्वङ्गयिषामासिव
तित्वङ्गयिषाञ्चकृम / तित्वङ्गयिषांचकृम / तित्वङ्गयिषाम्बभूविम / तित्वङ्गयिषांबभूविम / तित्वङ्गयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्वङ्गयिषाञ्चक्रे / तित्वङ्गयिषांचक्रे / तित्वङ्गयिषाम्बभूव / तित्वङ्गयिषांबभूव / तित्वङ्गयिषामास
तित्वङ्गयिषाञ्चक्राते / तित्वङ्गयिषांचक्राते / तित्वङ्गयिषाम्बभूवतुः / तित्वङ्गयिषांबभूवतुः / तित्वङ्गयिषामासतुः
तित्वङ्गयिषाञ्चक्रिरे / तित्वङ्गयिषांचक्रिरे / तित्वङ्गयिषाम्बभूवुः / तित्वङ्गयिषांबभूवुः / तित्वङ्गयिषामासुः
मध्यम
तित्वङ्गयिषाञ्चकृषे / तित्वङ्गयिषांचकृषे / तित्वङ्गयिषाम्बभूविथ / तित्वङ्गयिषांबभूविथ / तित्वङ्गयिषामासिथ
तित्वङ्गयिषाञ्चक्राथे / तित्वङ्गयिषांचक्राथे / तित्वङ्गयिषाम्बभूवथुः / तित्वङ्गयिषांबभूवथुः / तित्वङ्गयिषामासथुः
तित्वङ्गयिषाञ्चकृढ्वे / तित्वङ्गयिषांचकृढ्वे / तित्वङ्गयिषाम्बभूव / तित्वङ्गयिषांबभूव / तित्वङ्गयिषामास
उत्तम
तित्वङ्गयिषाञ्चक्रे / तित्वङ्गयिषांचक्रे / तित्वङ्गयिषाम्बभूव / तित्वङ्गयिषांबभूव / तित्वङ्गयिषामास
तित्वङ्गयिषाञ्चकृवहे / तित्वङ्गयिषांचकृवहे / तित्वङ्गयिषाम्बभूविव / तित्वङ्गयिषांबभूविव / तित्वङ्गयिषामासिव
तित्वङ्गयिषाञ्चकृमहे / तित्वङ्गयिषांचकृमहे / तित्वङ्गयिषाम्बभूविम / तित्वङ्गयिषांबभूविम / तित्वङ्गयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्वङ्गयिषाञ्चक्रे / तित्वङ्गयिषांचक्रे / तित्वङ्गयिषाम्बभूवे / तित्वङ्गयिषांबभूवे / तित्वङ्गयिषामाहे
तित्वङ्गयिषाञ्चक्राते / तित्वङ्गयिषांचक्राते / तित्वङ्गयिषाम्बभूवाते / तित्वङ्गयिषांबभूवाते / तित्वङ्गयिषामासाते
तित्वङ्गयिषाञ्चक्रिरे / तित्वङ्गयिषांचक्रिरे / तित्वङ्गयिषाम्बभूविरे / तित्वङ्गयिषांबभूविरे / तित्वङ्गयिषामासिरे
मध्यम
तित्वङ्गयिषाञ्चकृषे / तित्वङ्गयिषांचकृषे / तित्वङ्गयिषाम्बभूविषे / तित्वङ्गयिषांबभूविषे / तित्वङ्गयिषामासिषे
तित्वङ्गयिषाञ्चक्राथे / तित्वङ्गयिषांचक्राथे / तित्वङ्गयिषाम्बभूवाथे / तित्वङ्गयिषांबभूवाथे / तित्वङ्गयिषामासाथे
तित्वङ्गयिषाञ्चकृढ्वे / तित्वङ्गयिषांचकृढ्वे / तित्वङ्गयिषाम्बभूविध्वे / तित्वङ्गयिषांबभूविध्वे / तित्वङ्गयिषाम्बभूविढ्वे / तित्वङ्गयिषांबभूविढ्वे / तित्वङ्गयिषामासिध्वे
उत्तम
तित्वङ्गयिषाञ्चक्रे / तित्वङ्गयिषांचक्रे / तित्वङ्गयिषाम्बभूवे / तित्वङ्गयिषांबभूवे / तित्वङ्गयिषामाहे
तित्वङ्गयिषाञ्चकृवहे / तित्वङ्गयिषांचकृवहे / तित्वङ्गयिषाम्बभूविवहे / तित्वङ्गयिषांबभूविवहे / तित्वङ्गयिषामासिवहे
तित्वङ्गयिषाञ्चकृमहे / तित्वङ्गयिषांचकृमहे / तित्वङ्गयिषाम्बभूविमहे / तित्वङ्गयिषांबभूविमहे / तित्वङ्गयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः