त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषाञ्चकार / तित्रिङ्खिषांचकार / तित्रिङ्खिषाम्बभूव / तित्रिङ्खिषांबभूव / तित्रिङ्खिषामास
तित्रिङ्खिषाञ्चक्रतुः / तित्रिङ्खिषांचक्रतुः / तित्रिङ्खिषाम्बभूवतुः / तित्रिङ्खिषांबभूवतुः / तित्रिङ्खिषामासतुः
तित्रिङ्खिषाञ्चक्रुः / तित्रिङ्खिषांचक्रुः / तित्रिङ्खिषाम्बभूवुः / तित्रिङ्खिषांबभूवुः / तित्रिङ्खिषामासुः
मध्यम
तित्रिङ्खिषाञ्चकर्थ / तित्रिङ्खिषांचकर्थ / तित्रिङ्खिषाम्बभूविथ / तित्रिङ्खिषांबभूविथ / तित्रिङ्खिषामासिथ
तित्रिङ्खिषाञ्चक्रथुः / तित्रिङ्खिषांचक्रथुः / तित्रिङ्खिषाम्बभूवथुः / तित्रिङ्खिषांबभूवथुः / तित्रिङ्खिषामासथुः
तित्रिङ्खिषाञ्चक्र / तित्रिङ्खिषांचक्र / तित्रिङ्खिषाम्बभूव / तित्रिङ्खिषांबभूव / तित्रिङ्खिषामास
उत्तम
तित्रिङ्खिषाञ्चकर / तित्रिङ्खिषांचकर / तित्रिङ्खिषाञ्चकार / तित्रिङ्खिषांचकार / तित्रिङ्खिषाम्बभूव / तित्रिङ्खिषांबभूव / तित्रिङ्खिषामास
तित्रिङ्खिषाञ्चकृव / तित्रिङ्खिषांचकृव / तित्रिङ्खिषाम्बभूविव / तित्रिङ्खिषांबभूविव / तित्रिङ्खिषामासिव
तित्रिङ्खिषाञ्चकृम / तित्रिङ्खिषांचकृम / तित्रिङ्खिषाम्बभूविम / तित्रिङ्खिषांबभूविम / तित्रिङ्खिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषाञ्चक्रे / तित्रिङ्खिषांचक्रे / तित्रिङ्खिषाम्बभूवे / तित्रिङ्खिषांबभूवे / तित्रिङ्खिषामाहे
तित्रिङ्खिषाञ्चक्राते / तित्रिङ्खिषांचक्राते / तित्रिङ्खिषाम्बभूवाते / तित्रिङ्खिषांबभूवाते / तित्रिङ्खिषामासाते
तित्रिङ्खिषाञ्चक्रिरे / तित्रिङ्खिषांचक्रिरे / तित्रिङ्खिषाम्बभूविरे / तित्रिङ्खिषांबभूविरे / तित्रिङ्खिषामासिरे
मध्यम
तित्रिङ्खिषाञ्चकृषे / तित्रिङ्खिषांचकृषे / तित्रिङ्खिषाम्बभूविषे / तित्रिङ्खिषांबभूविषे / तित्रिङ्खिषामासिषे
तित्रिङ्खिषाञ्चक्राथे / तित्रिङ्खिषांचक्राथे / तित्रिङ्खिषाम्बभूवाथे / तित्रिङ्खिषांबभूवाथे / तित्रिङ्खिषामासाथे
तित्रिङ्खिषाञ्चकृढ्वे / तित्रिङ्खिषांचकृढ्वे / तित्रिङ्खिषाम्बभूविध्वे / तित्रिङ्खिषांबभूविध्वे / तित्रिङ्खिषाम्बभूविढ्वे / तित्रिङ्खिषांबभूविढ्वे / तित्रिङ्खिषामासिध्वे
उत्तम
तित्रिङ्खिषाञ्चक्रे / तित्रिङ्खिषांचक्रे / तित्रिङ्खिषाम्बभूवे / तित्रिङ्खिषांबभूवे / तित्रिङ्खिषामाहे
तित्रिङ्खिषाञ्चकृवहे / तित्रिङ्खिषांचकृवहे / तित्रिङ्खिषाम्बभूविवहे / तित्रिङ्खिषांबभूविवहे / तित्रिङ्खिषामासिवहे
तित्रिङ्खिषाञ्चकृमहे / तित्रिङ्खिषांचकृमहे / तित्रिङ्खिषाम्बभूविमहे / तित्रिङ्खिषांबभूविमहे / तित्रिङ्खिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः