त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खाञ्चकार / तेत्रिङ्खांचकार / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
तेत्रिङ्खाञ्चक्रतुः / तेत्रिङ्खांचक्रतुः / तेत्रिङ्खाम्बभूवतुः / तेत्रिङ्खांबभूवतुः / तेत्रिङ्खामासतुः
तेत्रिङ्खाञ्चक्रुः / तेत्रिङ्खांचक्रुः / तेत्रिङ्खाम्बभूवुः / तेत्रिङ्खांबभूवुः / तेत्रिङ्खामासुः
मध्यम
तेत्रिङ्खाञ्चकर्थ / तेत्रिङ्खांचकर्थ / तेत्रिङ्खाम्बभूविथ / तेत्रिङ्खांबभूविथ / तेत्रिङ्खामासिथ
तेत्रिङ्खाञ्चक्रथुः / तेत्रिङ्खांचक्रथुः / तेत्रिङ्खाम्बभूवथुः / तेत्रिङ्खांबभूवथुः / तेत्रिङ्खामासथुः
तेत्रिङ्खाञ्चक्र / तेत्रिङ्खांचक्र / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
उत्तम
तेत्रिङ्खाञ्चकर / तेत्रिङ्खांचकर / तेत्रिङ्खाञ्चकार / तेत्रिङ्खांचकार / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
तेत्रिङ्खाञ्चकृव / तेत्रिङ्खांचकृव / तेत्रिङ्खाम्बभूविव / तेत्रिङ्खांबभूविव / तेत्रिङ्खामासिव
तेत्रिङ्खाञ्चकृम / तेत्रिङ्खांचकृम / तेत्रिङ्खाम्बभूविम / तेत्रिङ्खांबभूविम / तेत्रिङ्खामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खाञ्चक्रे / तेत्रिङ्खांचक्रे / तेत्रिङ्खाम्बभूवे / तेत्रिङ्खांबभूवे / तेत्रिङ्खामाहे
तेत्रिङ्खाञ्चक्राते / तेत्रिङ्खांचक्राते / तेत्रिङ्खाम्बभूवाते / तेत्रिङ्खांबभूवाते / तेत्रिङ्खामासाते
तेत्रिङ्खाञ्चक्रिरे / तेत्रिङ्खांचक्रिरे / तेत्रिङ्खाम्बभूविरे / तेत्रिङ्खांबभूविरे / तेत्रिङ्खामासिरे
मध्यम
तेत्रिङ्खाञ्चकृषे / तेत्रिङ्खांचकृषे / तेत्रिङ्खाम्बभूविषे / तेत्रिङ्खांबभूविषे / तेत्रिङ्खामासिषे
तेत्रिङ्खाञ्चक्राथे / तेत्रिङ्खांचक्राथे / तेत्रिङ्खाम्बभूवाथे / तेत्रिङ्खांबभूवाथे / तेत्रिङ्खामासाथे
तेत्रिङ्खाञ्चकृढ्वे / तेत्रिङ्खांचकृढ्वे / तेत्रिङ्खाम्बभूविध्वे / तेत्रिङ्खांबभूविध्वे / तेत्रिङ्खाम्बभूविढ्वे / तेत्रिङ्खांबभूविढ्वे / तेत्रिङ्खामासिध्वे
उत्तम
तेत्रिङ्खाञ्चक्रे / तेत्रिङ्खांचक्रे / तेत्रिङ्खाम्बभूवे / तेत्रिङ्खांबभूवे / तेत्रिङ्खामाहे
तेत्रिङ्खाञ्चकृवहे / तेत्रिङ्खांचकृवहे / तेत्रिङ्खाम्बभूविवहे / तेत्रिङ्खांबभूविवहे / तेत्रिङ्खामासिवहे
तेत्रिङ्खाञ्चकृमहे / तेत्रिङ्खांचकृमहे / तेत्रिङ्खाम्बभूविमहे / तेत्रिङ्खांबभूविमहे / तेत्रिङ्खामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः