त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चकार / तित्रिङ्खयिषांचकार / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्रतुः / तित्रिङ्खयिषांचक्रतुः / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रुः / तित्रिङ्खयिषांचक्रुः / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकर्थ / तित्रिङ्खयिषांचकर्थ / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्रथुः / तित्रिङ्खयिषांचक्रथुः / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चक्र / तित्रिङ्खयिषांचक्र / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चकर / तित्रिङ्खयिषांचकर / तित्रिङ्खयिषाञ्चकार / तित्रिङ्खयिषांचकार / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृव / तित्रिङ्खयिषांचकृव / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृम / तित्रिङ्खयिषांचकृम / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्राते / तित्रिङ्खयिषांचक्राते / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रिरे / तित्रिङ्खयिषांचक्रिरे / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकृषे / तित्रिङ्खयिषांचकृषे / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्राथे / तित्रिङ्खयिषांचक्राथे / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चकृढ्वे / तित्रिङ्खयिषांचकृढ्वे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृवहे / तित्रिङ्खयिषांचकृवहे / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृमहे / तित्रिङ्खयिषांचकृमहे / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूवे / तित्रिङ्खयिषांबभूवे / तित्रिङ्खयिषामाहे
तित्रिङ्खयिषाञ्चक्राते / तित्रिङ्खयिषांचक्राते / तित्रिङ्खयिषाम्बभूवाते / तित्रिङ्खयिषांबभूवाते / तित्रिङ्खयिषामासाते
तित्रिङ्खयिषाञ्चक्रिरे / तित्रिङ्खयिषांचक्रिरे / तित्रिङ्खयिषाम्बभूविरे / तित्रिङ्खयिषांबभूविरे / तित्रिङ्खयिषामासिरे
मध्यम
तित्रिङ्खयिषाञ्चकृषे / तित्रिङ्खयिषांचकृषे / तित्रिङ्खयिषाम्बभूविषे / तित्रिङ्खयिषांबभूविषे / तित्रिङ्खयिषामासिषे
तित्रिङ्खयिषाञ्चक्राथे / तित्रिङ्खयिषांचक्राथे / तित्रिङ्खयिषाम्बभूवाथे / तित्रिङ्खयिषांबभूवाथे / तित्रिङ्खयिषामासाथे
तित्रिङ्खयिषाञ्चकृढ्वे / तित्रिङ्खयिषांचकृढ्वे / तित्रिङ्खयिषाम्बभूविध्वे / तित्रिङ्खयिषांबभूविध्वे / तित्रिङ्खयिषाम्बभूविढ्वे / तित्रिङ्खयिषांबभूविढ्वे / तित्रिङ्खयिषामासिध्वे
उत्तम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूवे / तित्रिङ्खयिषांबभूवे / तित्रिङ्खयिषामाहे
तित्रिङ्खयिषाञ्चकृवहे / तित्रिङ्खयिषांचकृवहे / तित्रिङ्खयिषाम्बभूविवहे / तित्रिङ्खयिषांबभूविवहे / तित्रिङ्खयिषामासिवहे
तित्रिङ्खयिषाञ्चकृमहे / तित्रिङ्खयिषांचकृमहे / तित्रिङ्खयिषाम्बभूविमहे / तित्रिङ्खयिषांबभूविमहे / तित्रिङ्खयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः