त्रन्द् + सन् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषाञ्चकार / तित्रन्दिषांचकार / तित्रन्दिषाम्बभूव / तित्रन्दिषांबभूव / तित्रन्दिषामास
तित्रन्दिषाञ्चक्रतुः / तित्रन्दिषांचक्रतुः / तित्रन्दिषाम्बभूवतुः / तित्रन्दिषांबभूवतुः / तित्रन्दिषामासतुः
तित्रन्दिषाञ्चक्रुः / तित्रन्दिषांचक्रुः / तित्रन्दिषाम्बभूवुः / तित्रन्दिषांबभूवुः / तित्रन्दिषामासुः
मध्यम
तित्रन्दिषाञ्चकर्थ / तित्रन्दिषांचकर्थ / तित्रन्दिषाम्बभूविथ / तित्रन्दिषांबभूविथ / तित्रन्दिषामासिथ
तित्रन्दिषाञ्चक्रथुः / तित्रन्दिषांचक्रथुः / तित्रन्दिषाम्बभूवथुः / तित्रन्दिषांबभूवथुः / तित्रन्दिषामासथुः
तित्रन्दिषाञ्चक्र / तित्रन्दिषांचक्र / तित्रन्दिषाम्बभूव / तित्रन्दिषांबभूव / तित्रन्दिषामास
उत्तम
तित्रन्दिषाञ्चकर / तित्रन्दिषांचकर / तित्रन्दिषाञ्चकार / तित्रन्दिषांचकार / तित्रन्दिषाम्बभूव / तित्रन्दिषांबभूव / तित्रन्दिषामास
तित्रन्दिषाञ्चकृव / तित्रन्दिषांचकृव / तित्रन्दिषाम्बभूविव / तित्रन्दिषांबभूविव / तित्रन्दिषामासिव
तित्रन्दिषाञ्चकृम / तित्रन्दिषांचकृम / तित्रन्दिषाम्बभूविम / तित्रन्दिषांबभूविम / तित्रन्दिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषाञ्चक्रे / तित्रन्दिषांचक्रे / तित्रन्दिषाम्बभूवे / तित्रन्दिषांबभूवे / तित्रन्दिषामाहे
तित्रन्दिषाञ्चक्राते / तित्रन्दिषांचक्राते / तित्रन्दिषाम्बभूवाते / तित्रन्दिषांबभूवाते / तित्रन्दिषामासाते
तित्रन्दिषाञ्चक्रिरे / तित्रन्दिषांचक्रिरे / तित्रन्दिषाम्बभूविरे / तित्रन्दिषांबभूविरे / तित्रन्दिषामासिरे
मध्यम
तित्रन्दिषाञ्चकृषे / तित्रन्दिषांचकृषे / तित्रन्दिषाम्बभूविषे / तित्रन्दिषांबभूविषे / तित्रन्दिषामासिषे
तित्रन्दिषाञ्चक्राथे / तित्रन्दिषांचक्राथे / तित्रन्दिषाम्बभूवाथे / तित्रन्दिषांबभूवाथे / तित्रन्दिषामासाथे
तित्रन्दिषाञ्चकृढ्वे / तित्रन्दिषांचकृढ्वे / तित्रन्दिषाम्बभूविध्वे / तित्रन्दिषांबभूविध्वे / तित्रन्दिषाम्बभूविढ्वे / तित्रन्दिषांबभूविढ्वे / तित्रन्दिषामासिध्वे
उत्तम
तित्रन्दिषाञ्चक्रे / तित्रन्दिषांचक्रे / तित्रन्दिषाम्बभूवे / तित्रन्दिषांबभूवे / तित्रन्दिषामाहे
तित्रन्दिषाञ्चकृवहे / तित्रन्दिषांचकृवहे / तित्रन्दिषाम्बभूविवहे / तित्रन्दिषांबभूविवहे / तित्रन्दिषामासिवहे
तित्रन्दिषाञ्चकृमहे / तित्रन्दिषांचकृमहे / तित्रन्दिषाम्बभूविमहे / तित्रन्दिषांबभूविमहे / तित्रन्दिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः