त्रन्द् + णिच् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रन्दयाञ्चकार / त्रन्दयांचकार / त्रन्दयाम्बभूव / त्रन्दयांबभूव / त्रन्दयामास
त्रन्दयाञ्चक्रतुः / त्रन्दयांचक्रतुः / त्रन्दयाम्बभूवतुः / त्रन्दयांबभूवतुः / त्रन्दयामासतुः
त्रन्दयाञ्चक्रुः / त्रन्दयांचक्रुः / त्रन्दयाम्बभूवुः / त्रन्दयांबभूवुः / त्रन्दयामासुः
मध्यम
त्रन्दयाञ्चकर्थ / त्रन्दयांचकर्थ / त्रन्दयाम्बभूविथ / त्रन्दयांबभूविथ / त्रन्दयामासिथ
त्रन्दयाञ्चक्रथुः / त्रन्दयांचक्रथुः / त्रन्दयाम्बभूवथुः / त्रन्दयांबभूवथुः / त्रन्दयामासथुः
त्रन्दयाञ्चक्र / त्रन्दयांचक्र / त्रन्दयाम्बभूव / त्रन्दयांबभूव / त्रन्दयामास
उत्तम
त्रन्दयाञ्चकर / त्रन्दयांचकर / त्रन्दयाञ्चकार / त्रन्दयांचकार / त्रन्दयाम्बभूव / त्रन्दयांबभूव / त्रन्दयामास
त्रन्दयाञ्चकृव / त्रन्दयांचकृव / त्रन्दयाम्बभूविव / त्रन्दयांबभूविव / त्रन्दयामासिव
त्रन्दयाञ्चकृम / त्रन्दयांचकृम / त्रन्दयाम्बभूविम / त्रन्दयांबभूविम / त्रन्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रन्दयाञ्चक्रे / त्रन्दयांचक्रे / त्रन्दयाम्बभूव / त्रन्दयांबभूव / त्रन्दयामास
त्रन्दयाञ्चक्राते / त्रन्दयांचक्राते / त्रन्दयाम्बभूवतुः / त्रन्दयांबभूवतुः / त्रन्दयामासतुः
त्रन्दयाञ्चक्रिरे / त्रन्दयांचक्रिरे / त्रन्दयाम्बभूवुः / त्रन्दयांबभूवुः / त्रन्दयामासुः
मध्यम
त्रन्दयाञ्चकृषे / त्रन्दयांचकृषे / त्रन्दयाम्बभूविथ / त्रन्दयांबभूविथ / त्रन्दयामासिथ
त्रन्दयाञ्चक्राथे / त्रन्दयांचक्राथे / त्रन्दयाम्बभूवथुः / त्रन्दयांबभूवथुः / त्रन्दयामासथुः
त्रन्दयाञ्चकृढ्वे / त्रन्दयांचकृढ्वे / त्रन्दयाम्बभूव / त्रन्दयांबभूव / त्रन्दयामास
उत्तम
त्रन्दयाञ्चक्रे / त्रन्दयांचक्रे / त्रन्दयाम्बभूव / त्रन्दयांबभूव / त्रन्दयामास
त्रन्दयाञ्चकृवहे / त्रन्दयांचकृवहे / त्रन्दयाम्बभूविव / त्रन्दयांबभूविव / त्रन्दयामासिव
त्रन्दयाञ्चकृमहे / त्रन्दयांचकृमहे / त्रन्दयाम्बभूविम / त्रन्दयांबभूविम / त्रन्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रन्दयाञ्चक्रे / त्रन्दयांचक्रे / त्रन्दयाम्बभूवे / त्रन्दयांबभूवे / त्रन्दयामाहे
त्रन्दयाञ्चक्राते / त्रन्दयांचक्राते / त्रन्दयाम्बभूवाते / त्रन्दयांबभूवाते / त्रन्दयामासाते
त्रन्दयाञ्चक्रिरे / त्रन्दयांचक्रिरे / त्रन्दयाम्बभूविरे / त्रन्दयांबभूविरे / त्रन्दयामासिरे
मध्यम
त्रन्दयाञ्चकृषे / त्रन्दयांचकृषे / त्रन्दयाम्बभूविषे / त्रन्दयांबभूविषे / त्रन्दयामासिषे
त्रन्दयाञ्चक्राथे / त्रन्दयांचक्राथे / त्रन्दयाम्बभूवाथे / त्रन्दयांबभूवाथे / त्रन्दयामासाथे
त्रन्दयाञ्चकृढ्वे / त्रन्दयांचकृढ्वे / त्रन्दयाम्बभूविध्वे / त्रन्दयांबभूविध्वे / त्रन्दयाम्बभूविढ्वे / त्रन्दयांबभूविढ्वे / त्रन्दयामासिध्वे
उत्तम
त्रन्दयाञ्चक्रे / त्रन्दयांचक्रे / त्रन्दयाम्बभूवे / त्रन्दयांबभूवे / त्रन्दयामाहे
त्रन्दयाञ्चकृवहे / त्रन्दयांचकृवहे / त्रन्दयाम्बभूविवहे / त्रन्दयांबभूविवहे / त्रन्दयामासिवहे
त्रन्दयाञ्चकृमहे / त्रन्दयांचकृमहे / त्रन्दयाम्बभूविमहे / त्रन्दयांबभूविमहे / त्रन्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः